Sanskrit tools

Sanskrit declension


Declension of मित्रज्ञ mitrajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रज्ञः mitrajñaḥ
मित्रज्ञौ mitrajñau
मित्रज्ञाः mitrajñāḥ
Vocative मित्रज्ञ mitrajña
मित्रज्ञौ mitrajñau
मित्रज्ञाः mitrajñāḥ
Accusative मित्रज्ञम् mitrajñam
मित्रज्ञौ mitrajñau
मित्रज्ञान् mitrajñān
Instrumental मित्रज्ञेन mitrajñena
मित्रज्ञाभ्याम् mitrajñābhyām
मित्रज्ञैः mitrajñaiḥ
Dative मित्रज्ञाय mitrajñāya
मित्रज्ञाभ्याम् mitrajñābhyām
मित्रज्ञेभ्यः mitrajñebhyaḥ
Ablative मित्रज्ञात् mitrajñāt
मित्रज्ञाभ्याम् mitrajñābhyām
मित्रज्ञेभ्यः mitrajñebhyaḥ
Genitive मित्रज्ञस्य mitrajñasya
मित्रज्ञयोः mitrajñayoḥ
मित्रज्ञानाम् mitrajñānām
Locative मित्रज्ञे mitrajñe
मित्रज्ञयोः mitrajñayoḥ
मित्रज्ञेषु mitrajñeṣu