Sanskrit tools

Sanskrit declension


Declension of मित्रतूर्य mitratūrya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रतूर्यम् mitratūryam
मित्रतूर्ये mitratūrye
मित्रतूर्याणि mitratūryāṇi
Vocative मित्रतूर्य mitratūrya
मित्रतूर्ये mitratūrye
मित्रतूर्याणि mitratūryāṇi
Accusative मित्रतूर्यम् mitratūryam
मित्रतूर्ये mitratūrye
मित्रतूर्याणि mitratūryāṇi
Instrumental मित्रतूर्येण mitratūryeṇa
मित्रतूर्याभ्याम् mitratūryābhyām
मित्रतूर्यैः mitratūryaiḥ
Dative मित्रतूर्याय mitratūryāya
मित्रतूर्याभ्याम् mitratūryābhyām
मित्रतूर्येभ्यः mitratūryebhyaḥ
Ablative मित्रतूर्यात् mitratūryāt
मित्रतूर्याभ्याम् mitratūryābhyām
मित्रतूर्येभ्यः mitratūryebhyaḥ
Genitive मित्रतूर्यस्य mitratūryasya
मित्रतूर्ययोः mitratūryayoḥ
मित्रतूर्याणाम् mitratūryāṇām
Locative मित्रतूर्ये mitratūrye
मित्रतूर्ययोः mitratūryayoḥ
मित्रतूर्येषु mitratūryeṣu