Sanskrit tools

Sanskrit declension


Declension of मित्रदेव mitradeva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रदेवः mitradevaḥ
मित्रदेवौ mitradevau
मित्रदेवाः mitradevāḥ
Vocative मित्रदेव mitradeva
मित्रदेवौ mitradevau
मित्रदेवाः mitradevāḥ
Accusative मित्रदेवम् mitradevam
मित्रदेवौ mitradevau
मित्रदेवान् mitradevān
Instrumental मित्रदेवेन mitradevena
मित्रदेवाभ्याम् mitradevābhyām
मित्रदेवैः mitradevaiḥ
Dative मित्रदेवाय mitradevāya
मित्रदेवाभ्याम् mitradevābhyām
मित्रदेवेभ्यः mitradevebhyaḥ
Ablative मित्रदेवात् mitradevāt
मित्रदेवाभ्याम् mitradevābhyām
मित्रदेवेभ्यः mitradevebhyaḥ
Genitive मित्रदेवस्य mitradevasya
मित्रदेवयोः mitradevayoḥ
मित्रदेवानाम् mitradevānām
Locative मित्रदेवे mitradeve
मित्रदेवयोः mitradevayoḥ
मित्रदेवेषु mitradeveṣu