Singular | Dual | Plural | |
Nominative |
मित्रध्रुट्
mitradhruṭ मित्रध्रुक् mitradhruk |
मित्रद्रुहौ
mitradruhau |
मित्रद्रुहः
mitradruhaḥ |
Vocative |
मित्रध्रुट्
mitradhruṭ मित्रध्रुक् mitradhruk |
मित्रद्रुहौ
mitradruhau |
मित्रद्रुहः
mitradruhaḥ |
Accusative |
मित्रद्रुहम्
mitradruham |
मित्रद्रुहौ
mitradruhau |
मित्रद्रुहः
mitradruhaḥ |
Instrumental |
मित्रद्रुहा
mitradruhā |
मित्रध्रुड्भ्याम्
mitradhruḍbhyām मित्रध्रुग्भ्याम् mitradhrugbhyām |
मित्रध्रुड्भिः
mitradhruḍbhiḥ मित्रध्रुग्भिः mitradhrugbhiḥ |
Dative |
मित्रद्रुहे
mitradruhe |
मित्रध्रुड्भ्याम्
mitradhruḍbhyām मित्रध्रुग्भ्याम् mitradhrugbhyām |
मित्रध्रुड्भ्यः
mitradhruḍbhyaḥ मित्रध्रुग्भ्यः mitradhrugbhyaḥ |
Ablative |
मित्रद्रुहः
mitradruhaḥ |
मित्रध्रुड्भ्याम्
mitradhruḍbhyām मित्रध्रुग्भ्याम् mitradhrugbhyām |
मित्रध्रुड्भ्यः
mitradhruḍbhyaḥ मित्रध्रुग्भ्यः mitradhrugbhyaḥ |
Genitive |
मित्रद्रुहः
mitradruhaḥ |
मित्रद्रुहोः
mitradruhoḥ |
मित्रद्रुहाम्
mitradruhām |
Locative |
मित्रद्रुहि
mitradruhi |
मित्रद्रुहोः
mitradruhoḥ |
मित्रध्रुट्सु
mitradhruṭsu मित्रध्रुक्षु mitradhrukṣu |