Sanskrit tools

Sanskrit declension


Declension of मित्रद्रुह् mitradruh, n.

Reference(s): Müller p. 77, §174 - .
Müller p. 37, §93 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative मित्रध्रुट् mitradhruṭ
मित्रध्रुक् mitradhruk
मित्रद्रुही mitradruhī
मित्रद्रुंहि mitradruṁhi
Vocative मित्रध्रुट् mitradhruṭ
मित्रध्रुक् mitradhruk
मित्रद्रुही mitradruhī
मित्रद्रुंहि mitradruṁhi
Accusative मित्रध्रुट् mitradhruṭ
मित्रध्रुक् mitradhruk
मित्रद्रुही mitradruhī
मित्रद्रुंहि mitradruṁhi
Instrumental मित्रद्रुहा mitradruhā
मित्रध्रुड्भ्याम् mitradhruḍbhyām
मित्रध्रुग्भ्याम् mitradhrugbhyām
मित्रध्रुड्भिः mitradhruḍbhiḥ
मित्रध्रुग्भिः mitradhrugbhiḥ
Dative मित्रद्रुहे mitradruhe
मित्रध्रुड्भ्याम् mitradhruḍbhyām
मित्रध्रुग्भ्याम् mitradhrugbhyām
मित्रध्रुड्भ्यः mitradhruḍbhyaḥ
मित्रध्रुग्भ्यः mitradhrugbhyaḥ
Ablative मित्रद्रुहः mitradruhaḥ
मित्रध्रुड्भ्याम् mitradhruḍbhyām
मित्रध्रुग्भ्याम् mitradhrugbhyām
मित्रध्रुड्भ्यः mitradhruḍbhyaḥ
मित्रध्रुग्भ्यः mitradhrugbhyaḥ
Genitive मित्रद्रुहः mitradruhaḥ
मित्रद्रुहोः mitradruhoḥ
मित्रद्रुहाम् mitradruhām
Locative मित्रद्रुहि mitradruhi
मित्रद्रुहोः mitradruhoḥ
मित्रध्रुट्सु mitradhruṭsu
मित्रध्रुक्षु mitradhrukṣu