Sanskrit tools

Sanskrit declension


Declension of मित्रद्रोह mitradroha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रद्रोहः mitradrohaḥ
मित्रद्रोहौ mitradrohau
मित्रद्रोहाः mitradrohāḥ
Vocative मित्रद्रोह mitradroha
मित्रद्रोहौ mitradrohau
मित्रद्रोहाः mitradrohāḥ
Accusative मित्रद्रोहम् mitradroham
मित्रद्रोहौ mitradrohau
मित्रद्रोहान् mitradrohān
Instrumental मित्रद्रोहेण mitradroheṇa
मित्रद्रोहाभ्याम् mitradrohābhyām
मित्रद्रोहैः mitradrohaiḥ
Dative मित्रद्रोहाय mitradrohāya
मित्रद्रोहाभ्याम् mitradrohābhyām
मित्रद्रोहेभ्यः mitradrohebhyaḥ
Ablative मित्रद्रोहात् mitradrohāt
मित्रद्रोहाभ्याम् mitradrohābhyām
मित्रद्रोहेभ्यः mitradrohebhyaḥ
Genitive मित्रद्रोहस्य mitradrohasya
मित्रद्रोहयोः mitradrohayoḥ
मित्रद्रोहाणाम् mitradrohāṇām
Locative मित्रद्रोहे mitradrohe
मित्रद्रोहयोः mitradrohayoḥ
मित्रद्रोहेषु mitradroheṣu