Sanskrit tools

Sanskrit declension


Declension of मित्रद्विष् mitradviṣ, n.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative मित्रद्विट् mitradviṭ
मित्रद्विषी mitradviṣī
मित्रद्विंषि mitradviṁṣi
Vocative मित्रद्विट् mitradviṭ
मित्रद्विषी mitradviṣī
मित्रद्विंषि mitradviṁṣi
Accusative मित्रद्विट् mitradviṭ
मित्रद्विषी mitradviṣī
मित्रद्विंषि mitradviṁṣi
Instrumental मित्रद्विषा mitradviṣā
मित्रद्विड्भ्याम् mitradviḍbhyām
मित्रद्विड्भिः mitradviḍbhiḥ
Dative मित्रद्विषे mitradviṣe
मित्रद्विड्भ्याम् mitradviḍbhyām
मित्रद्विड्भ्यः mitradviḍbhyaḥ
Ablative मित्रद्विषः mitradviṣaḥ
मित्रद्विड्भ्याम् mitradviḍbhyām
मित्रद्विड्भ्यः mitradviḍbhyaḥ
Genitive मित्रद्विषः mitradviṣaḥ
मित्रद्विषोः mitradviṣoḥ
मित्रद्विषाम् mitradviṣām
Locative मित्रद्विषि mitradviṣi
मित्रद्विषोः mitradviṣoḥ
मित्रद्विट्सु mitradviṭsu
मित्रद्विट्त्सु mitradviṭtsu