Singular | Dual | Plural | |
Nominative |
मित्रद्वेषि
mitradveṣi |
मित्रद्वेषिणी
mitradveṣiṇī |
मित्रद्वेषीणि
mitradveṣīṇi |
Vocative |
मित्रद्वेषि
mitradveṣi मित्रद्वेषिन् mitradveṣin |
मित्रद्वेषिणी
mitradveṣiṇī |
मित्रद्वेषीणि
mitradveṣīṇi |
Accusative |
मित्रद्वेषि
mitradveṣi |
मित्रद्वेषिणी
mitradveṣiṇī |
मित्रद्वेषीणि
mitradveṣīṇi |
Instrumental |
मित्रद्वेषिणा
mitradveṣiṇā |
मित्रद्वेषिभ्याम्
mitradveṣibhyām |
मित्रद्वेषिभिः
mitradveṣibhiḥ |
Dative |
मित्रद्वेषिणे
mitradveṣiṇe |
मित्रद्वेषिभ्याम्
mitradveṣibhyām |
मित्रद्वेषिभ्यः
mitradveṣibhyaḥ |
Ablative |
मित्रद्वेषिणः
mitradveṣiṇaḥ |
मित्रद्वेषिभ्याम्
mitradveṣibhyām |
मित्रद्वेषिभ्यः
mitradveṣibhyaḥ |
Genitive |
मित्रद्वेषिणः
mitradveṣiṇaḥ |
मित्रद्वेषिणोः
mitradveṣiṇoḥ |
मित्रद्वेषिणम्
mitradveṣiṇam |
Locative |
मित्रद्वेषिणि
mitradveṣiṇi |
मित्रद्वेषिणोः
mitradveṣiṇoḥ |
मित्रद्वेषिषु
mitradveṣiṣu |