| Singular | Dual | Plural |
Nominative |
मित्रद्वेषी
mitradveṣī
|
मित्रद्वेषिणौ
mitradveṣiṇau
|
मित्रद्वेषिणः
mitradveṣiṇaḥ
|
Vocative |
मित्रद्वेषिन्
mitradveṣin
|
मित्रद्वेषिणौ
mitradveṣiṇau
|
मित्रद्वेषिणः
mitradveṣiṇaḥ
|
Accusative |
मित्रद्वेषिणम्
mitradveṣiṇam
|
मित्रद्वेषिणौ
mitradveṣiṇau
|
मित्रद्वेषिणः
mitradveṣiṇaḥ
|
Instrumental |
मित्रद्वेषिणा
mitradveṣiṇā
|
मित्रद्वेषिभ्याम्
mitradveṣibhyām
|
मित्रद्वेषिभिः
mitradveṣibhiḥ
|
Dative |
मित्रद्वेषिणे
mitradveṣiṇe
|
मित्रद्वेषिभ्याम्
mitradveṣibhyām
|
मित्रद्वेषिभ्यः
mitradveṣibhyaḥ
|
Ablative |
मित्रद्वेषिणः
mitradveṣiṇaḥ
|
मित्रद्वेषिभ्याम्
mitradveṣibhyām
|
मित्रद्वेषिभ्यः
mitradveṣibhyaḥ
|
Genitive |
मित्रद्वेषिणः
mitradveṣiṇaḥ
|
मित्रद्वेषिणोः
mitradveṣiṇoḥ
|
मित्रद्वेषिणम्
mitradveṣiṇam
|
Locative |
मित्रद्वेषिणि
mitradveṣiṇi
|
मित्रद्वेषिणोः
mitradveṣiṇoḥ
|
मित्रद्वेषिषु
mitradveṣiṣu
|