Sanskrit tools

Sanskrit declension


Declension of मित्रद्वेषिन् mitradveṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मित्रद्वेषी mitradveṣī
मित्रद्वेषिणौ mitradveṣiṇau
मित्रद्वेषिणः mitradveṣiṇaḥ
Vocative मित्रद्वेषिन् mitradveṣin
मित्रद्वेषिणौ mitradveṣiṇau
मित्रद्वेषिणः mitradveṣiṇaḥ
Accusative मित्रद्वेषिणम् mitradveṣiṇam
मित्रद्वेषिणौ mitradveṣiṇau
मित्रद्वेषिणः mitradveṣiṇaḥ
Instrumental मित्रद्वेषिणा mitradveṣiṇā
मित्रद्वेषिभ्याम् mitradveṣibhyām
मित्रद्वेषिभिः mitradveṣibhiḥ
Dative मित्रद्वेषिणे mitradveṣiṇe
मित्रद्वेषिभ्याम् mitradveṣibhyām
मित्रद्वेषिभ्यः mitradveṣibhyaḥ
Ablative मित्रद्वेषिणः mitradveṣiṇaḥ
मित्रद्वेषिभ्याम् mitradveṣibhyām
मित्रद्वेषिभ्यः mitradveṣibhyaḥ
Genitive मित्रद्वेषिणः mitradveṣiṇaḥ
मित्रद्वेषिणोः mitradveṣiṇoḥ
मित्रद्वेषिणम् mitradveṣiṇam
Locative मित्रद्वेषिणि mitradveṣiṇi
मित्रद्वेषिणोः mitradveṣiṇoḥ
मित्रद्वेषिषु mitradveṣiṣu