Singular | Dual | Plural | |
Nominative |
मित्रधितिः
mitradhitiḥ |
मित्रधिती
mitradhitī |
मित्रधितयः
mitradhitayaḥ |
Vocative |
मित्रधिते
mitradhite |
मित्रधिती
mitradhitī |
मित्रधितयः
mitradhitayaḥ |
Accusative |
मित्रधितिम्
mitradhitim |
मित्रधिती
mitradhitī |
मित्रधितीः
mitradhitīḥ |
Instrumental |
मित्रधित्या
mitradhityā |
मित्रधितिभ्याम्
mitradhitibhyām |
मित्रधितिभिः
mitradhitibhiḥ |
Dative |
मित्रधितये
mitradhitaye मित्रधित्यै mitradhityai |
मित्रधितिभ्याम्
mitradhitibhyām |
मित्रधितिभ्यः
mitradhitibhyaḥ |
Ablative |
मित्रधितेः
mitradhiteḥ मित्रधित्याः mitradhityāḥ |
मित्रधितिभ्याम्
mitradhitibhyām |
मित्रधितिभ्यः
mitradhitibhyaḥ |
Genitive |
मित्रधितेः
mitradhiteḥ मित्रधित्याः mitradhityāḥ |
मित्रधित्योः
mitradhityoḥ |
मित्रधितीनाम्
mitradhitīnām |
Locative |
मित्रधितौ
mitradhitau मित्रधित्याम् mitradhityām |
मित्रधित्योः
mitradhityoḥ |
मित्रधितिषु
mitradhitiṣu |