Sanskrit tools

Sanskrit declension


Declension of मित्रधिति mitradhiti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रधितिः mitradhitiḥ
मित्रधिती mitradhitī
मित्रधितयः mitradhitayaḥ
Vocative मित्रधिते mitradhite
मित्रधिती mitradhitī
मित्रधितयः mitradhitayaḥ
Accusative मित्रधितिम् mitradhitim
मित्रधिती mitradhitī
मित्रधितीः mitradhitīḥ
Instrumental मित्रधित्या mitradhityā
मित्रधितिभ्याम् mitradhitibhyām
मित्रधितिभिः mitradhitibhiḥ
Dative मित्रधितये mitradhitaye
मित्रधित्यै mitradhityai
मित्रधितिभ्याम् mitradhitibhyām
मित्रधितिभ्यः mitradhitibhyaḥ
Ablative मित्रधितेः mitradhiteḥ
मित्रधित्याः mitradhityāḥ
मित्रधितिभ्याम् mitradhitibhyām
मित्रधितिभ्यः mitradhitibhyaḥ
Genitive मित्रधितेः mitradhiteḥ
मित्रधित्याः mitradhityāḥ
मित्रधित्योः mitradhityoḥ
मित्रधितीनाम् mitradhitīnām
Locative मित्रधितौ mitradhitau
मित्रधित्याम् mitradhityām
मित्रधित्योः mitradhityoḥ
मित्रधितिषु mitradhitiṣu