Sanskrit tools

Sanskrit declension


Declension of मित्रधेय mitradheya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रधेयम् mitradheyam
मित्रधेये mitradheye
मित्रधेयानि mitradheyāni
Vocative मित्रधेय mitradheya
मित्रधेये mitradheye
मित्रधेयानि mitradheyāni
Accusative मित्रधेयम् mitradheyam
मित्रधेये mitradheye
मित्रधेयानि mitradheyāni
Instrumental मित्रधेयेन mitradheyena
मित्रधेयाभ्याम् mitradheyābhyām
मित्रधेयैः mitradheyaiḥ
Dative मित्रधेयाय mitradheyāya
मित्रधेयाभ्याम् mitradheyābhyām
मित्रधेयेभ्यः mitradheyebhyaḥ
Ablative मित्रधेयात् mitradheyāt
मित्रधेयाभ्याम् mitradheyābhyām
मित्रधेयेभ्यः mitradheyebhyaḥ
Genitive मित्रधेयस्य mitradheyasya
मित्रधेययोः mitradheyayoḥ
मित्रधेयानाम् mitradheyānām
Locative मित्रधेये mitradheye
मित्रधेययोः mitradheyayoḥ
मित्रधेयेषु mitradheyeṣu