Sanskrit tools

Sanskrit declension


Declension of मित्रपथादिकुण्डमाहात्म्य mitrapathādikuṇḍamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रपथादिकुण्डमाहात्म्यम् mitrapathādikuṇḍamāhātmyam
मित्रपथादिकुण्डमाहात्म्ये mitrapathādikuṇḍamāhātmye
मित्रपथादिकुण्डमाहात्म्यानि mitrapathādikuṇḍamāhātmyāni
Vocative मित्रपथादिकुण्डमाहात्म्य mitrapathādikuṇḍamāhātmya
मित्रपथादिकुण्डमाहात्म्ये mitrapathādikuṇḍamāhātmye
मित्रपथादिकुण्डमाहात्म्यानि mitrapathādikuṇḍamāhātmyāni
Accusative मित्रपथादिकुण्डमाहात्म्यम् mitrapathādikuṇḍamāhātmyam
मित्रपथादिकुण्डमाहात्म्ये mitrapathādikuṇḍamāhātmye
मित्रपथादिकुण्डमाहात्म्यानि mitrapathādikuṇḍamāhātmyāni
Instrumental मित्रपथादिकुण्डमाहात्म्येन mitrapathādikuṇḍamāhātmyena
मित्रपथादिकुण्डमाहात्म्याभ्याम् mitrapathādikuṇḍamāhātmyābhyām
मित्रपथादिकुण्डमाहात्म्यैः mitrapathādikuṇḍamāhātmyaiḥ
Dative मित्रपथादिकुण्डमाहात्म्याय mitrapathādikuṇḍamāhātmyāya
मित्रपथादिकुण्डमाहात्म्याभ्याम् mitrapathādikuṇḍamāhātmyābhyām
मित्रपथादिकुण्डमाहात्म्येभ्यः mitrapathādikuṇḍamāhātmyebhyaḥ
Ablative मित्रपथादिकुण्डमाहात्म्यात् mitrapathādikuṇḍamāhātmyāt
मित्रपथादिकुण्डमाहात्म्याभ्याम् mitrapathādikuṇḍamāhātmyābhyām
मित्रपथादिकुण्डमाहात्म्येभ्यः mitrapathādikuṇḍamāhātmyebhyaḥ
Genitive मित्रपथादिकुण्डमाहात्म्यस्य mitrapathādikuṇḍamāhātmyasya
मित्रपथादिकुण्डमाहात्म्ययोः mitrapathādikuṇḍamāhātmyayoḥ
मित्रपथादिकुण्डमाहात्म्यानाम् mitrapathādikuṇḍamāhātmyānām
Locative मित्रपथादिकुण्डमाहात्म्ये mitrapathādikuṇḍamāhātmye
मित्रपथादिकुण्डमाहात्म्ययोः mitrapathādikuṇḍamāhātmyayoḥ
मित्रपथादिकुण्डमाहात्म्येषु mitrapathādikuṇḍamāhātmyeṣu