| Singular | Dual | Plural |
Nominative |
मित्रप्रतीक्षा
mitrapratīkṣā
|
मित्रप्रतीक्षे
mitrapratīkṣe
|
मित्रप्रतीक्षाः
mitrapratīkṣāḥ
|
Vocative |
मित्रप्रतीक्षे
mitrapratīkṣe
|
मित्रप्रतीक्षे
mitrapratīkṣe
|
मित्रप्रतीक्षाः
mitrapratīkṣāḥ
|
Accusative |
मित्रप्रतीक्षाम्
mitrapratīkṣām
|
मित्रप्रतीक्षे
mitrapratīkṣe
|
मित्रप्रतीक्षाः
mitrapratīkṣāḥ
|
Instrumental |
मित्रप्रतीक्षया
mitrapratīkṣayā
|
मित्रप्रतीक्षाभ्याम्
mitrapratīkṣābhyām
|
मित्रप्रतीक्षाभिः
mitrapratīkṣābhiḥ
|
Dative |
मित्रप्रतीक्षायै
mitrapratīkṣāyai
|
मित्रप्रतीक्षाभ्याम्
mitrapratīkṣābhyām
|
मित्रप्रतीक्षाभ्यः
mitrapratīkṣābhyaḥ
|
Ablative |
मित्रप्रतीक्षायाः
mitrapratīkṣāyāḥ
|
मित्रप्रतीक्षाभ्याम्
mitrapratīkṣābhyām
|
मित्रप्रतीक्षाभ्यः
mitrapratīkṣābhyaḥ
|
Genitive |
मित्रप्रतीक्षायाः
mitrapratīkṣāyāḥ
|
मित्रप्रतीक्षयोः
mitrapratīkṣayoḥ
|
मित्रप्रतीक्षाणाम्
mitrapratīkṣāṇām
|
Locative |
मित्रप्रतीक्षायाम्
mitrapratīkṣāyām
|
मित्रप्रतीक्षयोः
mitrapratīkṣayoḥ
|
मित्रप्रतीक्षासु
mitrapratīkṣāsu
|