Sanskrit tools

Sanskrit declension


Declension of मित्रप्रतीक्षा mitrapratīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रप्रतीक्षा mitrapratīkṣā
मित्रप्रतीक्षे mitrapratīkṣe
मित्रप्रतीक्षाः mitrapratīkṣāḥ
Vocative मित्रप्रतीक्षे mitrapratīkṣe
मित्रप्रतीक्षे mitrapratīkṣe
मित्रप्रतीक्षाः mitrapratīkṣāḥ
Accusative मित्रप्रतीक्षाम् mitrapratīkṣām
मित्रप्रतीक्षे mitrapratīkṣe
मित्रप्रतीक्षाः mitrapratīkṣāḥ
Instrumental मित्रप्रतीक्षया mitrapratīkṣayā
मित्रप्रतीक्षाभ्याम् mitrapratīkṣābhyām
मित्रप्रतीक्षाभिः mitrapratīkṣābhiḥ
Dative मित्रप्रतीक्षायै mitrapratīkṣāyai
मित्रप्रतीक्षाभ्याम् mitrapratīkṣābhyām
मित्रप्रतीक्षाभ्यः mitrapratīkṣābhyaḥ
Ablative मित्रप्रतीक्षायाः mitrapratīkṣāyāḥ
मित्रप्रतीक्षाभ्याम् mitrapratīkṣābhyām
मित्रप्रतीक्षाभ्यः mitrapratīkṣābhyaḥ
Genitive मित्रप्रतीक्षायाः mitrapratīkṣāyāḥ
मित्रप्रतीक्षयोः mitrapratīkṣayoḥ
मित्रप्रतीक्षाणाम् mitrapratīkṣāṇām
Locative मित्रप्रतीक्षायाम् mitrapratīkṣāyām
मित्रप्रतीक्षयोः mitrapratīkṣayoḥ
मित्रप्रतीक्षासु mitrapratīkṣāsu