| Singular | Dual | Plural |
Nominative |
मित्रबन्धुहीनः
mitrabandhuhīnaḥ
|
मित्रबन्धुहीनौ
mitrabandhuhīnau
|
मित्रबन्धुहीनाः
mitrabandhuhīnāḥ
|
Vocative |
मित्रबन्धुहीन
mitrabandhuhīna
|
मित्रबन्धुहीनौ
mitrabandhuhīnau
|
मित्रबन्धुहीनाः
mitrabandhuhīnāḥ
|
Accusative |
मित्रबन्धुहीनम्
mitrabandhuhīnam
|
मित्रबन्धुहीनौ
mitrabandhuhīnau
|
मित्रबन्धुहीनान्
mitrabandhuhīnān
|
Instrumental |
मित्रबन्धुहीनेन
mitrabandhuhīnena
|
मित्रबन्धुहीनाभ्याम्
mitrabandhuhīnābhyām
|
मित्रबन्धुहीनैः
mitrabandhuhīnaiḥ
|
Dative |
मित्रबन्धुहीनाय
mitrabandhuhīnāya
|
मित्रबन्धुहीनाभ्याम्
mitrabandhuhīnābhyām
|
मित्रबन्धुहीनेभ्यः
mitrabandhuhīnebhyaḥ
|
Ablative |
मित्रबन्धुहीनात्
mitrabandhuhīnāt
|
मित्रबन्धुहीनाभ्याम्
mitrabandhuhīnābhyām
|
मित्रबन्धुहीनेभ्यः
mitrabandhuhīnebhyaḥ
|
Genitive |
मित्रबन्धुहीनस्य
mitrabandhuhīnasya
|
मित्रबन्धुहीनयोः
mitrabandhuhīnayoḥ
|
मित्रबन्धुहीनानाम्
mitrabandhuhīnānām
|
Locative |
मित्रबन्धुहीने
mitrabandhuhīne
|
मित्रबन्धुहीनयोः
mitrabandhuhīnayoḥ
|
मित्रबन्धुहीनेषु
mitrabandhuhīneṣu
|