Sanskrit tools

Sanskrit declension


Declension of मित्रबन्धुहीन mitrabandhuhīna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रबन्धुहीनः mitrabandhuhīnaḥ
मित्रबन्धुहीनौ mitrabandhuhīnau
मित्रबन्धुहीनाः mitrabandhuhīnāḥ
Vocative मित्रबन्धुहीन mitrabandhuhīna
मित्रबन्धुहीनौ mitrabandhuhīnau
मित्रबन्धुहीनाः mitrabandhuhīnāḥ
Accusative मित्रबन्धुहीनम् mitrabandhuhīnam
मित्रबन्धुहीनौ mitrabandhuhīnau
मित्रबन्धुहीनान् mitrabandhuhīnān
Instrumental मित्रबन्धुहीनेन mitrabandhuhīnena
मित्रबन्धुहीनाभ्याम् mitrabandhuhīnābhyām
मित्रबन्धुहीनैः mitrabandhuhīnaiḥ
Dative मित्रबन्धुहीनाय mitrabandhuhīnāya
मित्रबन्धुहीनाभ्याम् mitrabandhuhīnābhyām
मित्रबन्धुहीनेभ्यः mitrabandhuhīnebhyaḥ
Ablative मित्रबन्धुहीनात् mitrabandhuhīnāt
मित्रबन्धुहीनाभ्याम् mitrabandhuhīnābhyām
मित्रबन्धुहीनेभ्यः mitrabandhuhīnebhyaḥ
Genitive मित्रबन्धुहीनस्य mitrabandhuhīnasya
मित्रबन्धुहीनयोः mitrabandhuhīnayoḥ
मित्रबन्धुहीनानाम् mitrabandhuhīnānām
Locative मित्रबन्धुहीने mitrabandhuhīne
मित्रबन्धुहीनयोः mitrabandhuhīnayoḥ
मित्रबन्धुहीनेषु mitrabandhuhīneṣu