| Singular | Dual | Plural |
Nominative |
मित्रबन्धुहीना
mitrabandhuhīnā
|
मित्रबन्धुहीने
mitrabandhuhīne
|
मित्रबन्धुहीनाः
mitrabandhuhīnāḥ
|
Vocative |
मित्रबन्धुहीने
mitrabandhuhīne
|
मित्रबन्धुहीने
mitrabandhuhīne
|
मित्रबन्धुहीनाः
mitrabandhuhīnāḥ
|
Accusative |
मित्रबन्धुहीनाम्
mitrabandhuhīnām
|
मित्रबन्धुहीने
mitrabandhuhīne
|
मित्रबन्धुहीनाः
mitrabandhuhīnāḥ
|
Instrumental |
मित्रबन्धुहीनया
mitrabandhuhīnayā
|
मित्रबन्धुहीनाभ्याम्
mitrabandhuhīnābhyām
|
मित्रबन्धुहीनाभिः
mitrabandhuhīnābhiḥ
|
Dative |
मित्रबन्धुहीनायै
mitrabandhuhīnāyai
|
मित्रबन्धुहीनाभ्याम्
mitrabandhuhīnābhyām
|
मित्रबन्धुहीनाभ्यः
mitrabandhuhīnābhyaḥ
|
Ablative |
मित्रबन्धुहीनायाः
mitrabandhuhīnāyāḥ
|
मित्रबन्धुहीनाभ्याम्
mitrabandhuhīnābhyām
|
मित्रबन्धुहीनाभ्यः
mitrabandhuhīnābhyaḥ
|
Genitive |
मित्रबन्धुहीनायाः
mitrabandhuhīnāyāḥ
|
मित्रबन्धुहीनयोः
mitrabandhuhīnayoḥ
|
मित्रबन्धुहीनानाम्
mitrabandhuhīnānām
|
Locative |
मित्रबन्धुहीनायाम्
mitrabandhuhīnāyām
|
मित्रबन्धुहीनयोः
mitrabandhuhīnayoḥ
|
मित्रबन्धुहीनासु
mitrabandhuhīnāsu
|