Sanskrit tools

Sanskrit declension


Declension of मित्रबन्धुहीना mitrabandhuhīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रबन्धुहीना mitrabandhuhīnā
मित्रबन्धुहीने mitrabandhuhīne
मित्रबन्धुहीनाः mitrabandhuhīnāḥ
Vocative मित्रबन्धुहीने mitrabandhuhīne
मित्रबन्धुहीने mitrabandhuhīne
मित्रबन्धुहीनाः mitrabandhuhīnāḥ
Accusative मित्रबन्धुहीनाम् mitrabandhuhīnām
मित्रबन्धुहीने mitrabandhuhīne
मित्रबन्धुहीनाः mitrabandhuhīnāḥ
Instrumental मित्रबन्धुहीनया mitrabandhuhīnayā
मित्रबन्धुहीनाभ्याम् mitrabandhuhīnābhyām
मित्रबन्धुहीनाभिः mitrabandhuhīnābhiḥ
Dative मित्रबन्धुहीनायै mitrabandhuhīnāyai
मित्रबन्धुहीनाभ्याम् mitrabandhuhīnābhyām
मित्रबन्धुहीनाभ्यः mitrabandhuhīnābhyaḥ
Ablative मित्रबन्धुहीनायाः mitrabandhuhīnāyāḥ
मित्रबन्धुहीनाभ्याम् mitrabandhuhīnābhyām
मित्रबन्धुहीनाभ्यः mitrabandhuhīnābhyaḥ
Genitive मित्रबन्धुहीनायाः mitrabandhuhīnāyāḥ
मित्रबन्धुहीनयोः mitrabandhuhīnayoḥ
मित्रबन्धुहीनानाम् mitrabandhuhīnānām
Locative मित्रबन्धुहीनायाम् mitrabandhuhīnāyām
मित्रबन्धुहीनयोः mitrabandhuhīnayoḥ
मित्रबन्धुहीनासु mitrabandhuhīnāsu