| Singular | Dual | Plural |
Nominative |
मित्रबाहुः
mitrabāhuḥ
|
मित्रबाहू
mitrabāhū
|
मित्रबाहवः
mitrabāhavaḥ
|
Vocative |
मित्रबाहो
mitrabāho
|
मित्रबाहू
mitrabāhū
|
मित्रबाहवः
mitrabāhavaḥ
|
Accusative |
मित्रबाहुम्
mitrabāhum
|
मित्रबाहू
mitrabāhū
|
मित्रबाहून्
mitrabāhūn
|
Instrumental |
मित्रबाहुणा
mitrabāhuṇā
|
मित्रबाहुभ्याम्
mitrabāhubhyām
|
मित्रबाहुभिः
mitrabāhubhiḥ
|
Dative |
मित्रबाहवे
mitrabāhave
|
मित्रबाहुभ्याम्
mitrabāhubhyām
|
मित्रबाहुभ्यः
mitrabāhubhyaḥ
|
Ablative |
मित्रबाहोः
mitrabāhoḥ
|
मित्रबाहुभ्याम्
mitrabāhubhyām
|
मित्रबाहुभ्यः
mitrabāhubhyaḥ
|
Genitive |
मित्रबाहोः
mitrabāhoḥ
|
मित्रबाह्वोः
mitrabāhvoḥ
|
मित्रबाहूणाम्
mitrabāhūṇām
|
Locative |
मित्रबाहौ
mitrabāhau
|
मित्रबाह्वोः
mitrabāhvoḥ
|
मित्रबाहुषु
mitrabāhuṣu
|