Sanskrit tools

Sanskrit declension


Declension of मित्रबाहु mitrabāhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रबाहुः mitrabāhuḥ
मित्रबाहू mitrabāhū
मित्रबाहवः mitrabāhavaḥ
Vocative मित्रबाहो mitrabāho
मित्रबाहू mitrabāhū
मित्रबाहवः mitrabāhavaḥ
Accusative मित्रबाहुम् mitrabāhum
मित्रबाहू mitrabāhū
मित्रबाहून् mitrabāhūn
Instrumental मित्रबाहुणा mitrabāhuṇā
मित्रबाहुभ्याम् mitrabāhubhyām
मित्रबाहुभिः mitrabāhubhiḥ
Dative मित्रबाहवे mitrabāhave
मित्रबाहुभ्याम् mitrabāhubhyām
मित्रबाहुभ्यः mitrabāhubhyaḥ
Ablative मित्रबाहोः mitrabāhoḥ
मित्रबाहुभ्याम् mitrabāhubhyām
मित्रबाहुभ्यः mitrabāhubhyaḥ
Genitive मित्रबाहोः mitrabāhoḥ
मित्रबाह्वोः mitrabāhvoḥ
मित्रबाहूणाम् mitrabāhūṇām
Locative मित्रबाहौ mitrabāhau
मित्रबाह्वोः mitrabāhvoḥ
मित्रबाहुषु mitrabāhuṣu