Sanskrit tools

Sanskrit declension


Declension of मित्रभानु mitrabhānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रभानुः mitrabhānuḥ
मित्रभानू mitrabhānū
मित्रभानवः mitrabhānavaḥ
Vocative मित्रभानो mitrabhāno
मित्रभानू mitrabhānū
मित्रभानवः mitrabhānavaḥ
Accusative मित्रभानुम् mitrabhānum
मित्रभानू mitrabhānū
मित्रभानून् mitrabhānūn
Instrumental मित्रभानुना mitrabhānunā
मित्रभानुभ्याम् mitrabhānubhyām
मित्रभानुभिः mitrabhānubhiḥ
Dative मित्रभानवे mitrabhānave
मित्रभानुभ्याम् mitrabhānubhyām
मित्रभानुभ्यः mitrabhānubhyaḥ
Ablative मित्रभानोः mitrabhānoḥ
मित्रभानुभ्याम् mitrabhānubhyām
मित्रभानुभ्यः mitrabhānubhyaḥ
Genitive मित्रभानोः mitrabhānoḥ
मित्रभान्वोः mitrabhānvoḥ
मित्रभानूनाम् mitrabhānūnām
Locative मित्रभानौ mitrabhānau
मित्रभान्वोः mitrabhānvoḥ
मित्रभानुषु mitrabhānuṣu