| Singular | Dual | Plural |
Nominative |
मित्रभानुः
mitrabhānuḥ
|
मित्रभानू
mitrabhānū
|
मित्रभानवः
mitrabhānavaḥ
|
Vocative |
मित्रभानो
mitrabhāno
|
मित्रभानू
mitrabhānū
|
मित्रभानवः
mitrabhānavaḥ
|
Accusative |
मित्रभानुम्
mitrabhānum
|
मित्रभानू
mitrabhānū
|
मित्रभानून्
mitrabhānūn
|
Instrumental |
मित्रभानुना
mitrabhānunā
|
मित्रभानुभ्याम्
mitrabhānubhyām
|
मित्रभानुभिः
mitrabhānubhiḥ
|
Dative |
मित्रभानवे
mitrabhānave
|
मित्रभानुभ्याम्
mitrabhānubhyām
|
मित्रभानुभ्यः
mitrabhānubhyaḥ
|
Ablative |
मित्रभानोः
mitrabhānoḥ
|
मित्रभानुभ्याम्
mitrabhānubhyām
|
मित्रभानुभ्यः
mitrabhānubhyaḥ
|
Genitive |
मित्रभानोः
mitrabhānoḥ
|
मित्रभान्वोः
mitrabhānvoḥ
|
मित्रभानूनाम्
mitrabhānūnām
|
Locative |
मित्रभानौ
mitrabhānau
|
मित्रभान्वोः
mitrabhānvoḥ
|
मित्रभानुषु
mitrabhānuṣu
|