| Singular | Dual | Plural |
Nominative |
मित्रभृत्
mitrabhṛt
|
मित्रभृतौ
mitrabhṛtau
|
मित्रभृतः
mitrabhṛtaḥ
|
Vocative |
मित्रभृत्
mitrabhṛt
|
मित्रभृतौ
mitrabhṛtau
|
मित्रभृतः
mitrabhṛtaḥ
|
Accusative |
मित्रभृतम्
mitrabhṛtam
|
मित्रभृतौ
mitrabhṛtau
|
मित्रभृतः
mitrabhṛtaḥ
|
Instrumental |
मित्रभृता
mitrabhṛtā
|
मित्रभृद्भ्याम्
mitrabhṛdbhyām
|
मित्रभृद्भिः
mitrabhṛdbhiḥ
|
Dative |
मित्रभृते
mitrabhṛte
|
मित्रभृद्भ्याम्
mitrabhṛdbhyām
|
मित्रभृद्भ्यः
mitrabhṛdbhyaḥ
|
Ablative |
मित्रभृतः
mitrabhṛtaḥ
|
मित्रभृद्भ्याम्
mitrabhṛdbhyām
|
मित्रभृद्भ्यः
mitrabhṛdbhyaḥ
|
Genitive |
मित्रभृतः
mitrabhṛtaḥ
|
मित्रभृतोः
mitrabhṛtoḥ
|
मित्रभृताम्
mitrabhṛtām
|
Locative |
मित्रभृति
mitrabhṛti
|
मित्रभृतोः
mitrabhṛtoḥ
|
मित्रभृत्सु
mitrabhṛtsu
|