Sanskrit tools

Sanskrit declension


Declension of मित्रभेद mitrabheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रभेदः mitrabhedaḥ
मित्रभेदौ mitrabhedau
मित्रभेदाः mitrabhedāḥ
Vocative मित्रभेद mitrabheda
मित्रभेदौ mitrabhedau
मित्रभेदाः mitrabhedāḥ
Accusative मित्रभेदम् mitrabhedam
मित्रभेदौ mitrabhedau
मित्रभेदान् mitrabhedān
Instrumental मित्रभेदेन mitrabhedena
मित्रभेदाभ्याम् mitrabhedābhyām
मित्रभेदैः mitrabhedaiḥ
Dative मित्रभेदाय mitrabhedāya
मित्रभेदाभ्याम् mitrabhedābhyām
मित्रभेदेभ्यः mitrabhedebhyaḥ
Ablative मित्रभेदात् mitrabhedāt
मित्रभेदाभ्याम् mitrabhedābhyām
मित्रभेदेभ्यः mitrabhedebhyaḥ
Genitive मित्रभेदस्य mitrabhedasya
मित्रभेदयोः mitrabhedayoḥ
मित्रभेदानाम् mitrabhedānām
Locative मित्रभेदे mitrabhede
मित्रभेदयोः mitrabhedayoḥ
मित्रभेदेषु mitrabhedeṣu