Sanskrit tools

Sanskrit declension


Declension of मित्रमुख mitramukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रमुखः mitramukhaḥ
मित्रमुखौ mitramukhau
मित्रमुखाः mitramukhāḥ
Vocative मित्रमुख mitramukha
मित्रमुखौ mitramukhau
मित्रमुखाः mitramukhāḥ
Accusative मित्रमुखम् mitramukham
मित्रमुखौ mitramukhau
मित्रमुखान् mitramukhān
Instrumental मित्रमुखेण mitramukheṇa
मित्रमुखाभ्याम् mitramukhābhyām
मित्रमुखैः mitramukhaiḥ
Dative मित्रमुखाय mitramukhāya
मित्रमुखाभ्याम् mitramukhābhyām
मित्रमुखेभ्यः mitramukhebhyaḥ
Ablative मित्रमुखात् mitramukhāt
मित्रमुखाभ्याम् mitramukhābhyām
मित्रमुखेभ्यः mitramukhebhyaḥ
Genitive मित्रमुखस्य mitramukhasya
मित्रमुखयोः mitramukhayoḥ
मित्रमुखाणाम् mitramukhāṇām
Locative मित्रमुखे mitramukhe
मित्रमुखयोः mitramukhayoḥ
मित्रमुखेषु mitramukheṣu