Sanskrit tools

Sanskrit declension


Declension of मित्रमुखा mitramukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रमुखा mitramukhā
मित्रमुखे mitramukhe
मित्रमुखाः mitramukhāḥ
Vocative मित्रमुखे mitramukhe
मित्रमुखे mitramukhe
मित्रमुखाः mitramukhāḥ
Accusative मित्रमुखाम् mitramukhām
मित्रमुखे mitramukhe
मित्रमुखाः mitramukhāḥ
Instrumental मित्रमुखया mitramukhayā
मित्रमुखाभ्याम् mitramukhābhyām
मित्रमुखाभिः mitramukhābhiḥ
Dative मित्रमुखायै mitramukhāyai
मित्रमुखाभ्याम् mitramukhābhyām
मित्रमुखाभ्यः mitramukhābhyaḥ
Ablative मित्रमुखायाः mitramukhāyāḥ
मित्रमुखाभ्याम् mitramukhābhyām
मित्रमुखाभ्यः mitramukhābhyaḥ
Genitive मित्रमुखायाः mitramukhāyāḥ
मित्रमुखयोः mitramukhayoḥ
मित्रमुखाणाम् mitramukhāṇām
Locative मित्रमुखायाम् mitramukhāyām
मित्रमुखयोः mitramukhayoḥ
मित्रमुखासु mitramukhāsu