Sanskrit tools

Sanskrit declension


Declension of मित्रलाभ mitralābha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रलाभः mitralābhaḥ
मित्रलाभौ mitralābhau
मित्रलाभाः mitralābhāḥ
Vocative मित्रलाभ mitralābha
मित्रलाभौ mitralābhau
मित्रलाभाः mitralābhāḥ
Accusative मित्रलाभम् mitralābham
मित्रलाभौ mitralābhau
मित्रलाभान् mitralābhān
Instrumental मित्रलाभेन mitralābhena
मित्रलाभाभ्याम् mitralābhābhyām
मित्रलाभैः mitralābhaiḥ
Dative मित्रलाभाय mitralābhāya
मित्रलाभाभ्याम् mitralābhābhyām
मित्रलाभेभ्यः mitralābhebhyaḥ
Ablative मित्रलाभात् mitralābhāt
मित्रलाभाभ्याम् mitralābhābhyām
मित्रलाभेभ्यः mitralābhebhyaḥ
Genitive मित्रलाभस्य mitralābhasya
मित्रलाभयोः mitralābhayoḥ
मित्रलाभानाम् mitralābhānām
Locative मित्रलाभे mitralābhe
मित्रलाभयोः mitralābhayoḥ
मित्रलाभेषु mitralābheṣu