Sanskrit tools

Sanskrit declension


Declension of मित्रवत्सला mitravatsalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रवत्सला mitravatsalā
मित्रवत्सले mitravatsale
मित्रवत्सलाः mitravatsalāḥ
Vocative मित्रवत्सले mitravatsale
मित्रवत्सले mitravatsale
मित्रवत्सलाः mitravatsalāḥ
Accusative मित्रवत्सलाम् mitravatsalām
मित्रवत्सले mitravatsale
मित्रवत्सलाः mitravatsalāḥ
Instrumental मित्रवत्सलया mitravatsalayā
मित्रवत्सलाभ्याम् mitravatsalābhyām
मित्रवत्सलाभिः mitravatsalābhiḥ
Dative मित्रवत्सलायै mitravatsalāyai
मित्रवत्सलाभ्याम् mitravatsalābhyām
मित्रवत्सलाभ्यः mitravatsalābhyaḥ
Ablative मित्रवत्सलायाः mitravatsalāyāḥ
मित्रवत्सलाभ्याम् mitravatsalābhyām
मित्रवत्सलाभ्यः mitravatsalābhyaḥ
Genitive मित्रवत्सलायाः mitravatsalāyāḥ
मित्रवत्सलयोः mitravatsalayoḥ
मित्रवत्सलानाम् mitravatsalānām
Locative मित्रवत्सलायाम् mitravatsalāyām
मित्रवत्सलयोः mitravatsalayoḥ
मित्रवत्सलासु mitravatsalāsu