| Singular | Dual | Plural |
Nominative |
मित्रवत्सला
mitravatsalā
|
मित्रवत्सले
mitravatsale
|
मित्रवत्सलाः
mitravatsalāḥ
|
Vocative |
मित्रवत्सले
mitravatsale
|
मित्रवत्सले
mitravatsale
|
मित्रवत्सलाः
mitravatsalāḥ
|
Accusative |
मित्रवत्सलाम्
mitravatsalām
|
मित्रवत्सले
mitravatsale
|
मित्रवत्सलाः
mitravatsalāḥ
|
Instrumental |
मित्रवत्सलया
mitravatsalayā
|
मित्रवत्सलाभ्याम्
mitravatsalābhyām
|
मित्रवत्सलाभिः
mitravatsalābhiḥ
|
Dative |
मित्रवत्सलायै
mitravatsalāyai
|
मित्रवत्सलाभ्याम्
mitravatsalābhyām
|
मित्रवत्सलाभ्यः
mitravatsalābhyaḥ
|
Ablative |
मित्रवत्सलायाः
mitravatsalāyāḥ
|
मित्रवत्सलाभ्याम्
mitravatsalābhyām
|
मित्रवत्सलाभ्यः
mitravatsalābhyaḥ
|
Genitive |
मित्रवत्सलायाः
mitravatsalāyāḥ
|
मित्रवत्सलयोः
mitravatsalayoḥ
|
मित्रवत्सलानाम्
mitravatsalānām
|
Locative |
मित्रवत्सलायाम्
mitravatsalāyām
|
मित्रवत्सलयोः
mitravatsalayoḥ
|
मित्रवत्सलासु
mitravatsalāsu
|