Sanskrit tools

Sanskrit declension


Declension of मित्रवरण mitravaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रवरणम् mitravaraṇam
मित्रवरणे mitravaraṇe
मित्रवरणानि mitravaraṇāni
Vocative मित्रवरण mitravaraṇa
मित्रवरणे mitravaraṇe
मित्रवरणानि mitravaraṇāni
Accusative मित्रवरणम् mitravaraṇam
मित्रवरणे mitravaraṇe
मित्रवरणानि mitravaraṇāni
Instrumental मित्रवरणेन mitravaraṇena
मित्रवरणाभ्याम् mitravaraṇābhyām
मित्रवरणैः mitravaraṇaiḥ
Dative मित्रवरणाय mitravaraṇāya
मित्रवरणाभ्याम् mitravaraṇābhyām
मित्रवरणेभ्यः mitravaraṇebhyaḥ
Ablative मित्रवरणात् mitravaraṇāt
मित्रवरणाभ्याम् mitravaraṇābhyām
मित्रवरणेभ्यः mitravaraṇebhyaḥ
Genitive मित्रवरणस्य mitravaraṇasya
मित्रवरणयोः mitravaraṇayoḥ
मित्रवरणानाम् mitravaraṇānām
Locative मित्रवरणे mitravaraṇe
मित्रवरणयोः mitravaraṇayoḥ
मित्रवरणेषु mitravaraṇeṣu