| Singular | Dual | Plural |
Nominative |
मित्रवर्धनः
mitravardhanaḥ
|
मित्रवर्धनौ
mitravardhanau
|
मित्रवर्धनाः
mitravardhanāḥ
|
Vocative |
मित्रवर्धन
mitravardhana
|
मित्रवर्धनौ
mitravardhanau
|
मित्रवर्धनाः
mitravardhanāḥ
|
Accusative |
मित्रवर्धनम्
mitravardhanam
|
मित्रवर्धनौ
mitravardhanau
|
मित्रवर्धनान्
mitravardhanān
|
Instrumental |
मित्रवर्धनेन
mitravardhanena
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनैः
mitravardhanaiḥ
|
Dative |
मित्रवर्धनाय
mitravardhanāya
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनेभ्यः
mitravardhanebhyaḥ
|
Ablative |
मित्रवर्धनात्
mitravardhanāt
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनेभ्यः
mitravardhanebhyaḥ
|
Genitive |
मित्रवर्धनस्य
mitravardhanasya
|
मित्रवर्धनयोः
mitravardhanayoḥ
|
मित्रवर्धनानाम्
mitravardhanānām
|
Locative |
मित्रवर्धने
mitravardhane
|
मित्रवर्धनयोः
mitravardhanayoḥ
|
मित्रवर्धनेषु
mitravardhaneṣu
|