Sanskrit tools

Sanskrit declension


Declension of मित्रवर्धना mitravardhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रवर्धना mitravardhanā
मित्रवर्धने mitravardhane
मित्रवर्धनाः mitravardhanāḥ
Vocative मित्रवर्धने mitravardhane
मित्रवर्धने mitravardhane
मित्रवर्धनाः mitravardhanāḥ
Accusative मित्रवर्धनाम् mitravardhanām
मित्रवर्धने mitravardhane
मित्रवर्धनाः mitravardhanāḥ
Instrumental मित्रवर्धनया mitravardhanayā
मित्रवर्धनाभ्याम् mitravardhanābhyām
मित्रवर्धनाभिः mitravardhanābhiḥ
Dative मित्रवर्धनायै mitravardhanāyai
मित्रवर्धनाभ्याम् mitravardhanābhyām
मित्रवर्धनाभ्यः mitravardhanābhyaḥ
Ablative मित्रवर्धनायाः mitravardhanāyāḥ
मित्रवर्धनाभ्याम् mitravardhanābhyām
मित्रवर्धनाभ्यः mitravardhanābhyaḥ
Genitive मित्रवर्धनायाः mitravardhanāyāḥ
मित्रवर्धनयोः mitravardhanayoḥ
मित्रवर्धनानाम् mitravardhanānām
Locative मित्रवर्धनायाम् mitravardhanāyām
मित्रवर्धनयोः mitravardhanayoḥ
मित्रवर्धनासु mitravardhanāsu