| Singular | Dual | Plural |
Nominative |
मित्रवर्धना
mitravardhanā
|
मित्रवर्धने
mitravardhane
|
मित्रवर्धनाः
mitravardhanāḥ
|
Vocative |
मित्रवर्धने
mitravardhane
|
मित्रवर्धने
mitravardhane
|
मित्रवर्धनाः
mitravardhanāḥ
|
Accusative |
मित्रवर्धनाम्
mitravardhanām
|
मित्रवर्धने
mitravardhane
|
मित्रवर्धनाः
mitravardhanāḥ
|
Instrumental |
मित्रवर्धनया
mitravardhanayā
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनाभिः
mitravardhanābhiḥ
|
Dative |
मित्रवर्धनायै
mitravardhanāyai
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनाभ्यः
mitravardhanābhyaḥ
|
Ablative |
मित्रवर्धनायाः
mitravardhanāyāḥ
|
मित्रवर्धनाभ्याम्
mitravardhanābhyām
|
मित्रवर्धनाभ्यः
mitravardhanābhyaḥ
|
Genitive |
मित्रवर्धनायाः
mitravardhanāyāḥ
|
मित्रवर्धनयोः
mitravardhanayoḥ
|
मित्रवर्धनानाम्
mitravardhanānām
|
Locative |
मित्रवर्धनायाम्
mitravardhanāyām
|
मित्रवर्धनयोः
mitravardhanayoḥ
|
मित्रवर्धनासु
mitravardhanāsu
|