Sanskrit tools

Sanskrit declension


Declension of मित्रवर्ध्र mitravardhra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रवर्ध्रः mitravardhraḥ
मित्रवर्ध्रौ mitravardhrau
मित्रवर्ध्राः mitravardhrāḥ
Vocative मित्रवर्ध्र mitravardhra
मित्रवर्ध्रौ mitravardhrau
मित्रवर्ध्राः mitravardhrāḥ
Accusative मित्रवर्ध्रम् mitravardhram
मित्रवर्ध्रौ mitravardhrau
मित्रवर्ध्रान् mitravardhrān
Instrumental मित्रवर्ध्रेण mitravardhreṇa
मित्रवर्ध्राभ्याम् mitravardhrābhyām
मित्रवर्ध्रैः mitravardhraiḥ
Dative मित्रवर्ध्राय mitravardhrāya
मित्रवर्ध्राभ्याम् mitravardhrābhyām
मित्रवर्ध्रेभ्यः mitravardhrebhyaḥ
Ablative मित्रवर्ध्रात् mitravardhrāt
मित्रवर्ध्राभ्याम् mitravardhrābhyām
मित्रवर्ध्रेभ्यः mitravardhrebhyaḥ
Genitive मित्रवर्ध्रस्य mitravardhrasya
मित्रवर्ध्रयोः mitravardhrayoḥ
मित्रवर्ध्राणाम् mitravardhrāṇām
Locative मित्रवर्ध्रे mitravardhre
मित्रवर्ध्रयोः mitravardhrayoḥ
मित्रवर्ध्रेषु mitravardhreṣu