Sanskrit tools

Sanskrit declension


Declension of मित्रवाह mitravāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रवाहः mitravāhaḥ
मित्रवाहौ mitravāhau
मित्रवाहाः mitravāhāḥ
Vocative मित्रवाह mitravāha
मित्रवाहौ mitravāhau
मित्रवाहाः mitravāhāḥ
Accusative मित्रवाहम् mitravāham
मित्रवाहौ mitravāhau
मित्रवाहान् mitravāhān
Instrumental मित्रवाहेण mitravāheṇa
मित्रवाहाभ्याम् mitravāhābhyām
मित्रवाहैः mitravāhaiḥ
Dative मित्रवाहाय mitravāhāya
मित्रवाहाभ्याम् mitravāhābhyām
मित्रवाहेभ्यः mitravāhebhyaḥ
Ablative मित्रवाहात् mitravāhāt
मित्रवाहाभ्याम् mitravāhābhyām
मित्रवाहेभ्यः mitravāhebhyaḥ
Genitive मित्रवाहस्य mitravāhasya
मित्रवाहयोः mitravāhayoḥ
मित्रवाहाणाम् mitravāhāṇām
Locative मित्रवाहे mitravāhe
मित्रवाहयोः mitravāhayoḥ
मित्रवाहेषु mitravāheṣu