Sanskrit tools

Sanskrit declension


Declension of मित्रविन्दा mitravindā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रविन्दा mitravindā
मित्रविन्दे mitravinde
मित्रविन्दाः mitravindāḥ
Vocative मित्रविन्दे mitravinde
मित्रविन्दे mitravinde
मित्रविन्दाः mitravindāḥ
Accusative मित्रविन्दाम् mitravindām
मित्रविन्दे mitravinde
मित्रविन्दाः mitravindāḥ
Instrumental मित्रविन्दया mitravindayā
मित्रविन्दाभ्याम् mitravindābhyām
मित्रविन्दाभिः mitravindābhiḥ
Dative मित्रविन्दायै mitravindāyai
मित्रविन्दाभ्याम् mitravindābhyām
मित्रविन्दाभ्यः mitravindābhyaḥ
Ablative मित्रविन्दायाः mitravindāyāḥ
मित्रविन्दाभ्याम् mitravindābhyām
मित्रविन्दाभ्यः mitravindābhyaḥ
Genitive मित्रविन्दायाः mitravindāyāḥ
मित्रविन्दयोः mitravindayoḥ
मित्रविन्दानाम् mitravindānām
Locative मित्रविन्दायाम् mitravindāyām
मित्रविन्दयोः mitravindayoḥ
मित्रविन्दासु mitravindāsu