Sanskrit tools

Sanskrit declension


Declension of मित्रविन्देष्टि mitravindeṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रविन्देष्टिः mitravindeṣṭiḥ
मित्रविन्देष्टी mitravindeṣṭī
मित्रविन्देष्टयः mitravindeṣṭayaḥ
Vocative मित्रविन्देष्टे mitravindeṣṭe
मित्रविन्देष्टी mitravindeṣṭī
मित्रविन्देष्टयः mitravindeṣṭayaḥ
Accusative मित्रविन्देष्टिम् mitravindeṣṭim
मित्रविन्देष्टी mitravindeṣṭī
मित्रविन्देष्टीः mitravindeṣṭīḥ
Instrumental मित्रविन्देष्ट्या mitravindeṣṭyā
मित्रविन्देष्टिभ्याम् mitravindeṣṭibhyām
मित्रविन्देष्टिभिः mitravindeṣṭibhiḥ
Dative मित्रविन्देष्टये mitravindeṣṭaye
मित्रविन्देष्ट्यै mitravindeṣṭyai
मित्रविन्देष्टिभ्याम् mitravindeṣṭibhyām
मित्रविन्देष्टिभ्यः mitravindeṣṭibhyaḥ
Ablative मित्रविन्देष्टेः mitravindeṣṭeḥ
मित्रविन्देष्ट्याः mitravindeṣṭyāḥ
मित्रविन्देष्टिभ्याम् mitravindeṣṭibhyām
मित्रविन्देष्टिभ्यः mitravindeṣṭibhyaḥ
Genitive मित्रविन्देष्टेः mitravindeṣṭeḥ
मित्रविन्देष्ट्याः mitravindeṣṭyāḥ
मित्रविन्देष्ट्योः mitravindeṣṭyoḥ
मित्रविन्देष्टीनाम् mitravindeṣṭīnām
Locative मित्रविन्देष्टौ mitravindeṣṭau
मित्रविन्देष्ट्याम् mitravindeṣṭyām
मित्रविन्देष्ट्योः mitravindeṣṭyoḥ
मित्रविन्देष्टिषु mitravindeṣṭiṣu