Sanskrit tools

Sanskrit declension


Declension of मित्रविन्देष्टिहौत्र mitravindeṣṭihautra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रविन्देष्टिहौत्रम् mitravindeṣṭihautram
मित्रविन्देष्टिहौत्रे mitravindeṣṭihautre
मित्रविन्देष्टिहौत्राणि mitravindeṣṭihautrāṇi
Vocative मित्रविन्देष्टिहौत्र mitravindeṣṭihautra
मित्रविन्देष्टिहौत्रे mitravindeṣṭihautre
मित्रविन्देष्टिहौत्राणि mitravindeṣṭihautrāṇi
Accusative मित्रविन्देष्टिहौत्रम् mitravindeṣṭihautram
मित्रविन्देष्टिहौत्रे mitravindeṣṭihautre
मित्रविन्देष्टिहौत्राणि mitravindeṣṭihautrāṇi
Instrumental मित्रविन्देष्टिहौत्रेण mitravindeṣṭihautreṇa
मित्रविन्देष्टिहौत्राभ्याम् mitravindeṣṭihautrābhyām
मित्रविन्देष्टिहौत्रैः mitravindeṣṭihautraiḥ
Dative मित्रविन्देष्टिहौत्राय mitravindeṣṭihautrāya
मित्रविन्देष्टिहौत्राभ्याम् mitravindeṣṭihautrābhyām
मित्रविन्देष्टिहौत्रेभ्यः mitravindeṣṭihautrebhyaḥ
Ablative मित्रविन्देष्टिहौत्रात् mitravindeṣṭihautrāt
मित्रविन्देष्टिहौत्राभ्याम् mitravindeṣṭihautrābhyām
मित्रविन्देष्टिहौत्रेभ्यः mitravindeṣṭihautrebhyaḥ
Genitive मित्रविन्देष्टिहौत्रस्य mitravindeṣṭihautrasya
मित्रविन्देष्टिहौत्रयोः mitravindeṣṭihautrayoḥ
मित्रविन्देष्टिहौत्राणाम् mitravindeṣṭihautrāṇām
Locative मित्रविन्देष्टिहौत्रे mitravindeṣṭihautre
मित्रविन्देष्टिहौत्रयोः mitravindeṣṭihautrayoḥ
मित्रविन्देष्टिहौत्रेषु mitravindeṣṭihautreṣu