| Singular | Dual | Plural |
Nominative |
मित्रविषयः
mitraviṣayaḥ
|
मित्रविषयौ
mitraviṣayau
|
मित्रविषयाः
mitraviṣayāḥ
|
Vocative |
मित्रविषय
mitraviṣaya
|
मित्रविषयौ
mitraviṣayau
|
मित्रविषयाः
mitraviṣayāḥ
|
Accusative |
मित्रविषयम्
mitraviṣayam
|
मित्रविषयौ
mitraviṣayau
|
मित्रविषयान्
mitraviṣayān
|
Instrumental |
मित्रविषयेण
mitraviṣayeṇa
|
मित्रविषयाभ्याम्
mitraviṣayābhyām
|
मित्रविषयैः
mitraviṣayaiḥ
|
Dative |
मित्रविषयाय
mitraviṣayāya
|
मित्रविषयाभ्याम्
mitraviṣayābhyām
|
मित्रविषयेभ्यः
mitraviṣayebhyaḥ
|
Ablative |
मित्रविषयात्
mitraviṣayāt
|
मित्रविषयाभ्याम्
mitraviṣayābhyām
|
मित्रविषयेभ्यः
mitraviṣayebhyaḥ
|
Genitive |
मित्रविषयस्य
mitraviṣayasya
|
मित्रविषययोः
mitraviṣayayoḥ
|
मित्रविषयाणाम्
mitraviṣayāṇām
|
Locative |
मित्रविषये
mitraviṣaye
|
मित्रविषययोः
mitraviṣayayoḥ
|
मित्रविषयेषु
mitraviṣayeṣu
|