Sanskrit tools

Sanskrit declension


Declension of मित्रविषय mitraviṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रविषयः mitraviṣayaḥ
मित्रविषयौ mitraviṣayau
मित्रविषयाः mitraviṣayāḥ
Vocative मित्रविषय mitraviṣaya
मित्रविषयौ mitraviṣayau
मित्रविषयाः mitraviṣayāḥ
Accusative मित्रविषयम् mitraviṣayam
मित्रविषयौ mitraviṣayau
मित्रविषयान् mitraviṣayān
Instrumental मित्रविषयेण mitraviṣayeṇa
मित्रविषयाभ्याम् mitraviṣayābhyām
मित्रविषयैः mitraviṣayaiḥ
Dative मित्रविषयाय mitraviṣayāya
मित्रविषयाभ्याम् mitraviṣayābhyām
मित्रविषयेभ्यः mitraviṣayebhyaḥ
Ablative मित्रविषयात् mitraviṣayāt
मित्रविषयाभ्याम् mitraviṣayābhyām
मित्रविषयेभ्यः mitraviṣayebhyaḥ
Genitive मित्रविषयस्य mitraviṣayasya
मित्रविषययोः mitraviṣayayoḥ
मित्रविषयाणाम् mitraviṣayāṇām
Locative मित्रविषये mitraviṣaye
मित्रविषययोः mitraviṣayayoḥ
मित्रविषयेषु mitraviṣayeṣu