Sanskrit tools

Sanskrit declension


Declension of मित्रसम्प्राप्ति mitrasamprāpti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रसम्प्राप्तिः mitrasamprāptiḥ
मित्रसम्प्राप्ती mitrasamprāptī
मित्रसम्प्राप्तयः mitrasamprāptayaḥ
Vocative मित्रसम्प्राप्ते mitrasamprāpte
मित्रसम्प्राप्ती mitrasamprāptī
मित्रसम्प्राप्तयः mitrasamprāptayaḥ
Accusative मित्रसम्प्राप्तिम् mitrasamprāptim
मित्रसम्प्राप्ती mitrasamprāptī
मित्रसम्प्राप्तीः mitrasamprāptīḥ
Instrumental मित्रसम्प्राप्त्या mitrasamprāptyā
मित्रसम्प्राप्तिभ्याम् mitrasamprāptibhyām
मित्रसम्प्राप्तिभिः mitrasamprāptibhiḥ
Dative मित्रसम्प्राप्तये mitrasamprāptaye
मित्रसम्प्राप्त्यै mitrasamprāptyai
मित्रसम्प्राप्तिभ्याम् mitrasamprāptibhyām
मित्रसम्प्राप्तिभ्यः mitrasamprāptibhyaḥ
Ablative मित्रसम्प्राप्तेः mitrasamprāpteḥ
मित्रसम्प्राप्त्याः mitrasamprāptyāḥ
मित्रसम्प्राप्तिभ्याम् mitrasamprāptibhyām
मित्रसम्प्राप्तिभ्यः mitrasamprāptibhyaḥ
Genitive मित्रसम्प्राप्तेः mitrasamprāpteḥ
मित्रसम्प्राप्त्याः mitrasamprāptyāḥ
मित्रसम्प्राप्त्योः mitrasamprāptyoḥ
मित्रसम्प्राप्तीनाम् mitrasamprāptīnām
Locative मित्रसम्प्राप्तौ mitrasamprāptau
मित्रसम्प्राप्त्याम् mitrasamprāptyām
मित्रसम्प्राप्त्योः mitrasamprāptyoḥ
मित्रसम्प्राप्तिषु mitrasamprāptiṣu