Sanskrit tools

Sanskrit declension


Declension of मित्रसूक्त mitrasūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रसूक्तम् mitrasūktam
मित्रसूक्ते mitrasūkte
मित्रसूक्तानि mitrasūktāni
Vocative मित्रसूक्त mitrasūkta
मित्रसूक्ते mitrasūkte
मित्रसूक्तानि mitrasūktāni
Accusative मित्रसूक्तम् mitrasūktam
मित्रसूक्ते mitrasūkte
मित्रसूक्तानि mitrasūktāni
Instrumental मित्रसूक्तेन mitrasūktena
मित्रसूक्ताभ्याम् mitrasūktābhyām
मित्रसूक्तैः mitrasūktaiḥ
Dative मित्रसूक्ताय mitrasūktāya
मित्रसूक्ताभ्याम् mitrasūktābhyām
मित्रसूक्तेभ्यः mitrasūktebhyaḥ
Ablative मित्रसूक्तात् mitrasūktāt
मित्रसूक्ताभ्याम् mitrasūktābhyām
मित्रसूक्तेभ्यः mitrasūktebhyaḥ
Genitive मित्रसूक्तस्य mitrasūktasya
मित्रसूक्तयोः mitrasūktayoḥ
मित्रसूक्तानाम् mitrasūktānām
Locative मित्रसूक्ते mitrasūkte
मित्रसूक्तयोः mitrasūktayoḥ
मित्रसूक्तेषु mitrasūkteṣu