Sanskrit tools

Sanskrit declension


Declension of मित्रसेन mitrasena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रसेनः mitrasenaḥ
मित्रसेनौ mitrasenau
मित्रसेनाः mitrasenāḥ
Vocative मित्रसेन mitrasena
मित्रसेनौ mitrasenau
मित्रसेनाः mitrasenāḥ
Accusative मित्रसेनम् mitrasenam
मित्रसेनौ mitrasenau
मित्रसेनान् mitrasenān
Instrumental मित्रसेनेन mitrasenena
मित्रसेनाभ्याम् mitrasenābhyām
मित्रसेनैः mitrasenaiḥ
Dative मित्रसेनाय mitrasenāya
मित्रसेनाभ्याम् mitrasenābhyām
मित्रसेनेभ्यः mitrasenebhyaḥ
Ablative मित्रसेनात् mitrasenāt
मित्रसेनाभ्याम् mitrasenābhyām
मित्रसेनेभ्यः mitrasenebhyaḥ
Genitive मित्रसेनस्य mitrasenasya
मित्रसेनयोः mitrasenayoḥ
मित्रसेनानाम् mitrasenānām
Locative मित्रसेने mitrasene
मित्रसेनयोः mitrasenayoḥ
मित्रसेनेषु mitraseneṣu