Sanskrit tools

Sanskrit declension


Declension of मित्रस्नेह mitrasneha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रस्नेहः mitrasnehaḥ
मित्रस्नेहौ mitrasnehau
मित्रस्नेहाः mitrasnehāḥ
Vocative मित्रस्नेह mitrasneha
मित्रस्नेहौ mitrasnehau
मित्रस्नेहाः mitrasnehāḥ
Accusative मित्रस्नेहम् mitrasneham
मित्रस्नेहौ mitrasnehau
मित्रस्नेहान् mitrasnehān
Instrumental मित्रस्नेहेन mitrasnehena
मित्रस्नेहाभ्याम् mitrasnehābhyām
मित्रस्नेहैः mitrasnehaiḥ
Dative मित्रस्नेहाय mitrasnehāya
मित्रस्नेहाभ्याम् mitrasnehābhyām
मित्रस्नेहेभ्यः mitrasnehebhyaḥ
Ablative मित्रस्नेहात् mitrasnehāt
मित्रस्नेहाभ्याम् mitrasnehābhyām
मित्रस्नेहेभ्यः mitrasnehebhyaḥ
Genitive मित्रस्नेहस्य mitrasnehasya
मित्रस्नेहयोः mitrasnehayoḥ
मित्रस्नेहानाम् mitrasnehānām
Locative मित्रस्नेहे mitrasnehe
मित्रस्नेहयोः mitrasnehayoḥ
मित्रस्नेहेषु mitrasneheṣu