| Singular | Dual | Plural |
Nominative |
मित्रस्नेहः
mitrasnehaḥ
|
मित्रस्नेहौ
mitrasnehau
|
मित्रस्नेहाः
mitrasnehāḥ
|
Vocative |
मित्रस्नेह
mitrasneha
|
मित्रस्नेहौ
mitrasnehau
|
मित्रस्नेहाः
mitrasnehāḥ
|
Accusative |
मित्रस्नेहम्
mitrasneham
|
मित्रस्नेहौ
mitrasnehau
|
मित्रस्नेहान्
mitrasnehān
|
Instrumental |
मित्रस्नेहेन
mitrasnehena
|
मित्रस्नेहाभ्याम्
mitrasnehābhyām
|
मित्रस्नेहैः
mitrasnehaiḥ
|
Dative |
मित्रस्नेहाय
mitrasnehāya
|
मित्रस्नेहाभ्याम्
mitrasnehābhyām
|
मित्रस्नेहेभ्यः
mitrasnehebhyaḥ
|
Ablative |
मित्रस्नेहात्
mitrasnehāt
|
मित्रस्नेहाभ्याम्
mitrasnehābhyām
|
मित्रस्नेहेभ्यः
mitrasnehebhyaḥ
|
Genitive |
मित्रस्नेहस्य
mitrasnehasya
|
मित्रस्नेहयोः
mitrasnehayoḥ
|
मित्रस्नेहानाम्
mitrasnehānām
|
Locative |
मित्रस्नेहे
mitrasnehe
|
मित्रस्नेहयोः
mitrasnehayoḥ
|
मित्रस्नेहेषु
mitrasneheṣu
|