Sanskrit tools

Sanskrit declension


Declension of मित्रहत्या mitrahatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रहत्या mitrahatyā
मित्रहत्ये mitrahatye
मित्रहत्याः mitrahatyāḥ
Vocative मित्रहत्ये mitrahatye
मित्रहत्ये mitrahatye
मित्रहत्याः mitrahatyāḥ
Accusative मित्रहत्याम् mitrahatyām
मित्रहत्ये mitrahatye
मित्रहत्याः mitrahatyāḥ
Instrumental मित्रहत्यया mitrahatyayā
मित्रहत्याभ्याम् mitrahatyābhyām
मित्रहत्याभिः mitrahatyābhiḥ
Dative मित्रहत्यायै mitrahatyāyai
मित्रहत्याभ्याम् mitrahatyābhyām
मित्रहत्याभ्यः mitrahatyābhyaḥ
Ablative मित्रहत्यायाः mitrahatyāyāḥ
मित्रहत्याभ्याम् mitrahatyābhyām
मित्रहत्याभ्यः mitrahatyābhyaḥ
Genitive मित्रहत्यायाः mitrahatyāyāḥ
मित्रहत्ययोः mitrahatyayoḥ
मित्रहत्यानाम् mitrahatyānām
Locative मित्रहत्यायाम् mitrahatyāyām
मित्रहत्ययोः mitrahatyayoḥ
मित्रहत्यासु mitrahatyāsu