| Singular | Dual | Plural |
Nominative |
मित्रातिथिः
mitrātithiḥ
|
मित्रातिथी
mitrātithī
|
मित्रातिथयः
mitrātithayaḥ
|
Vocative |
मित्रातिथे
mitrātithe
|
मित्रातिथी
mitrātithī
|
मित्रातिथयः
mitrātithayaḥ
|
Accusative |
मित्रातिथिम्
mitrātithim
|
मित्रातिथी
mitrātithī
|
मित्रातिथीन्
mitrātithīn
|
Instrumental |
मित्रातिथिना
mitrātithinā
|
मित्रातिथिभ्याम्
mitrātithibhyām
|
मित्रातिथिभिः
mitrātithibhiḥ
|
Dative |
मित्रातिथये
mitrātithaye
|
मित्रातिथिभ्याम्
mitrātithibhyām
|
मित्रातिथिभ्यः
mitrātithibhyaḥ
|
Ablative |
मित्रातिथेः
mitrātitheḥ
|
मित्रातिथिभ्याम्
mitrātithibhyām
|
मित्रातिथिभ्यः
mitrātithibhyaḥ
|
Genitive |
मित्रातिथेः
mitrātitheḥ
|
मित्रातिथ्योः
mitrātithyoḥ
|
मित्रातिथीनाम्
mitrātithīnām
|
Locative |
मित्रातिथौ
mitrātithau
|
मित्रातिथ्योः
mitrātithyoḥ
|
मित्रातिथिषु
mitrātithiṣu
|