| Singular | Dual | Plural |
Nominative |
मित्रानुग्रहणम्
mitrānugrahaṇam
|
मित्रानुग्रहणे
mitrānugrahaṇe
|
मित्रानुग्रहणानि
mitrānugrahaṇāni
|
Vocative |
मित्रानुग्रहण
mitrānugrahaṇa
|
मित्रानुग्रहणे
mitrānugrahaṇe
|
मित्रानुग्रहणानि
mitrānugrahaṇāni
|
Accusative |
मित्रानुग्रहणम्
mitrānugrahaṇam
|
मित्रानुग्रहणे
mitrānugrahaṇe
|
मित्रानुग्रहणानि
mitrānugrahaṇāni
|
Instrumental |
मित्रानुग्रहणेन
mitrānugrahaṇena
|
मित्रानुग्रहणाभ्याम्
mitrānugrahaṇābhyām
|
मित्रानुग्रहणैः
mitrānugrahaṇaiḥ
|
Dative |
मित्रानुग्रहणाय
mitrānugrahaṇāya
|
मित्रानुग्रहणाभ्याम्
mitrānugrahaṇābhyām
|
मित्रानुग्रहणेभ्यः
mitrānugrahaṇebhyaḥ
|
Ablative |
मित्रानुग्रहणात्
mitrānugrahaṇāt
|
मित्रानुग्रहणाभ्याम्
mitrānugrahaṇābhyām
|
मित्रानुग्रहणेभ्यः
mitrānugrahaṇebhyaḥ
|
Genitive |
मित्रानुग्रहणस्य
mitrānugrahaṇasya
|
मित्रानुग्रहणयोः
mitrānugrahaṇayoḥ
|
मित्रानुग्रहणानाम्
mitrānugrahaṇānām
|
Locative |
मित्रानुग्रहणे
mitrānugrahaṇe
|
मित्रानुग्रहणयोः
mitrānugrahaṇayoḥ
|
मित्रानुग्रहणेषु
mitrānugrahaṇeṣu
|