Sanskrit tools

Sanskrit declension


Declension of मित्रानुग्रहण mitrānugrahaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रानुग्रहणम् mitrānugrahaṇam
मित्रानुग्रहणे mitrānugrahaṇe
मित्रानुग्रहणानि mitrānugrahaṇāni
Vocative मित्रानुग्रहण mitrānugrahaṇa
मित्रानुग्रहणे mitrānugrahaṇe
मित्रानुग्रहणानि mitrānugrahaṇāni
Accusative मित्रानुग्रहणम् mitrānugrahaṇam
मित्रानुग्रहणे mitrānugrahaṇe
मित्रानुग्रहणानि mitrānugrahaṇāni
Instrumental मित्रानुग्रहणेन mitrānugrahaṇena
मित्रानुग्रहणाभ्याम् mitrānugrahaṇābhyām
मित्रानुग्रहणैः mitrānugrahaṇaiḥ
Dative मित्रानुग्रहणाय mitrānugrahaṇāya
मित्रानुग्रहणाभ्याम् mitrānugrahaṇābhyām
मित्रानुग्रहणेभ्यः mitrānugrahaṇebhyaḥ
Ablative मित्रानुग्रहणात् mitrānugrahaṇāt
मित्रानुग्रहणाभ्याम् mitrānugrahaṇābhyām
मित्रानुग्रहणेभ्यः mitrānugrahaṇebhyaḥ
Genitive मित्रानुग्रहणस्य mitrānugrahaṇasya
मित्रानुग्रहणयोः mitrānugrahaṇayoḥ
मित्रानुग्रहणानाम् mitrānugrahaṇānām
Locative मित्रानुग्रहणे mitrānugrahaṇe
मित्रानुग्रहणयोः mitrānugrahaṇayoḥ
मित्रानुग्रहणेषु mitrānugrahaṇeṣu