| Singular | Dual | Plural |
Nominative |
मित्रावरुणवत्
mitrāvaruṇavat
|
मित्रावरुणवती
mitrāvaruṇavatī
|
मित्रावरुणवन्ति
mitrāvaruṇavanti
|
Vocative |
मित्रावरुणवत्
mitrāvaruṇavat
|
मित्रावरुणवती
mitrāvaruṇavatī
|
मित्रावरुणवन्ति
mitrāvaruṇavanti
|
Accusative |
मित्रावरुणवत्
mitrāvaruṇavat
|
मित्रावरुणवती
mitrāvaruṇavatī
|
मित्रावरुणवन्ति
mitrāvaruṇavanti
|
Instrumental |
मित्रावरुणवता
mitrāvaruṇavatā
|
मित्रावरुणवद्भ्याम्
mitrāvaruṇavadbhyām
|
मित्रावरुणवद्भिः
mitrāvaruṇavadbhiḥ
|
Dative |
मित्रावरुणवते
mitrāvaruṇavate
|
मित्रावरुणवद्भ्याम्
mitrāvaruṇavadbhyām
|
मित्रावरुणवद्भ्यः
mitrāvaruṇavadbhyaḥ
|
Ablative |
मित्रावरुणवतः
mitrāvaruṇavataḥ
|
मित्रावरुणवद्भ्याम्
mitrāvaruṇavadbhyām
|
मित्रावरुणवद्भ्यः
mitrāvaruṇavadbhyaḥ
|
Genitive |
मित्रावरुणवतः
mitrāvaruṇavataḥ
|
मित्रावरुणवतोः
mitrāvaruṇavatoḥ
|
मित्रावरुणवताम्
mitrāvaruṇavatām
|
Locative |
मित्रावरुणवति
mitrāvaruṇavati
|
मित्रावरुणवतोः
mitrāvaruṇavatoḥ
|
मित्रावरुणवत्सु
mitrāvaruṇavatsu
|