Sanskrit tools

Sanskrit declension


Declension of मित्रावरुणवत् mitrāvaruṇavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative मित्रावरुणवत् mitrāvaruṇavat
मित्रावरुणवती mitrāvaruṇavatī
मित्रावरुणवन्ति mitrāvaruṇavanti
Vocative मित्रावरुणवत् mitrāvaruṇavat
मित्रावरुणवती mitrāvaruṇavatī
मित्रावरुणवन्ति mitrāvaruṇavanti
Accusative मित्रावरुणवत् mitrāvaruṇavat
मित्रावरुणवती mitrāvaruṇavatī
मित्रावरुणवन्ति mitrāvaruṇavanti
Instrumental मित्रावरुणवता mitrāvaruṇavatā
मित्रावरुणवद्भ्याम् mitrāvaruṇavadbhyām
मित्रावरुणवद्भिः mitrāvaruṇavadbhiḥ
Dative मित्रावरुणवते mitrāvaruṇavate
मित्रावरुणवद्भ्याम् mitrāvaruṇavadbhyām
मित्रावरुणवद्भ्यः mitrāvaruṇavadbhyaḥ
Ablative मित्रावरुणवतः mitrāvaruṇavataḥ
मित्रावरुणवद्भ्याम् mitrāvaruṇavadbhyām
मित्रावरुणवद्भ्यः mitrāvaruṇavadbhyaḥ
Genitive मित्रावरुणवतः mitrāvaruṇavataḥ
मित्रावरुणवतोः mitrāvaruṇavatoḥ
मित्रावरुणवताम् mitrāvaruṇavatām
Locative मित्रावरुणवति mitrāvaruṇavati
मित्रावरुणवतोः mitrāvaruṇavatoḥ
मित्रावरुणवत्सु mitrāvaruṇavatsu