Sanskrit tools

Sanskrit declension


Declension of मित्रावरुणसमीरित mitrāvaruṇasamīrita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रावरुणसमीरितः mitrāvaruṇasamīritaḥ
मित्रावरुणसमीरितौ mitrāvaruṇasamīritau
मित्रावरुणसमीरिताः mitrāvaruṇasamīritāḥ
Vocative मित्रावरुणसमीरित mitrāvaruṇasamīrita
मित्रावरुणसमीरितौ mitrāvaruṇasamīritau
मित्रावरुणसमीरिताः mitrāvaruṇasamīritāḥ
Accusative मित्रावरुणसमीरितम् mitrāvaruṇasamīritam
मित्रावरुणसमीरितौ mitrāvaruṇasamīritau
मित्रावरुणसमीरितान् mitrāvaruṇasamīritān
Instrumental मित्रावरुणसमीरितेन mitrāvaruṇasamīritena
मित्रावरुणसमीरिताभ्याम् mitrāvaruṇasamīritābhyām
मित्रावरुणसमीरितैः mitrāvaruṇasamīritaiḥ
Dative मित्रावरुणसमीरिताय mitrāvaruṇasamīritāya
मित्रावरुणसमीरिताभ्याम् mitrāvaruṇasamīritābhyām
मित्रावरुणसमीरितेभ्यः mitrāvaruṇasamīritebhyaḥ
Ablative मित्रावरुणसमीरितात् mitrāvaruṇasamīritāt
मित्रावरुणसमीरिताभ्याम् mitrāvaruṇasamīritābhyām
मित्रावरुणसमीरितेभ्यः mitrāvaruṇasamīritebhyaḥ
Genitive मित्रावरुणसमीरितस्य mitrāvaruṇasamīritasya
मित्रावरुणसमीरितयोः mitrāvaruṇasamīritayoḥ
मित्रावरुणसमीरितानाम् mitrāvaruṇasamīritānām
Locative मित्रावरुणसमीरिते mitrāvaruṇasamīrite
मित्रावरुणसमीरितयोः mitrāvaruṇasamīritayoḥ
मित्रावरुणसमीरितेषु mitrāvaruṇasamīriteṣu