Sanskrit tools

Sanskrit declension


Declension of मित्रावरुणसमीरिता mitrāvaruṇasamīritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रावरुणसमीरिता mitrāvaruṇasamīritā
मित्रावरुणसमीरिते mitrāvaruṇasamīrite
मित्रावरुणसमीरिताः mitrāvaruṇasamīritāḥ
Vocative मित्रावरुणसमीरिते mitrāvaruṇasamīrite
मित्रावरुणसमीरिते mitrāvaruṇasamīrite
मित्रावरुणसमीरिताः mitrāvaruṇasamīritāḥ
Accusative मित्रावरुणसमीरिताम् mitrāvaruṇasamīritām
मित्रावरुणसमीरिते mitrāvaruṇasamīrite
मित्रावरुणसमीरिताः mitrāvaruṇasamīritāḥ
Instrumental मित्रावरुणसमीरितया mitrāvaruṇasamīritayā
मित्रावरुणसमीरिताभ्याम् mitrāvaruṇasamīritābhyām
मित्रावरुणसमीरिताभिः mitrāvaruṇasamīritābhiḥ
Dative मित्रावरुणसमीरितायै mitrāvaruṇasamīritāyai
मित्रावरुणसमीरिताभ्याम् mitrāvaruṇasamīritābhyām
मित्रावरुणसमीरिताभ्यः mitrāvaruṇasamīritābhyaḥ
Ablative मित्रावरुणसमीरितायाः mitrāvaruṇasamīritāyāḥ
मित्रावरुणसमीरिताभ्याम् mitrāvaruṇasamīritābhyām
मित्रावरुणसमीरिताभ्यः mitrāvaruṇasamīritābhyaḥ
Genitive मित्रावरुणसमीरितायाः mitrāvaruṇasamīritāyāḥ
मित्रावरुणसमीरितयोः mitrāvaruṇasamīritayoḥ
मित्रावरुणसमीरितानाम् mitrāvaruṇasamīritānām
Locative मित्रावरुणसमीरितायाम् mitrāvaruṇasamīritāyām
मित्रावरुणसमीरितयोः mitrāvaruṇasamīritayoḥ
मित्रावरुणसमीरितासु mitrāvaruṇasamīritāsu