| Singular | Dual | Plural |
Nominative |
मित्रावरुणसमीरिता
mitrāvaruṇasamīritā
|
मित्रावरुणसमीरिते
mitrāvaruṇasamīrite
|
मित्रावरुणसमीरिताः
mitrāvaruṇasamīritāḥ
|
Vocative |
मित्रावरुणसमीरिते
mitrāvaruṇasamīrite
|
मित्रावरुणसमीरिते
mitrāvaruṇasamīrite
|
मित्रावरुणसमीरिताः
mitrāvaruṇasamīritāḥ
|
Accusative |
मित्रावरुणसमीरिताम्
mitrāvaruṇasamīritām
|
मित्रावरुणसमीरिते
mitrāvaruṇasamīrite
|
मित्रावरुणसमीरिताः
mitrāvaruṇasamīritāḥ
|
Instrumental |
मित्रावरुणसमीरितया
mitrāvaruṇasamīritayā
|
मित्रावरुणसमीरिताभ्याम्
mitrāvaruṇasamīritābhyām
|
मित्रावरुणसमीरिताभिः
mitrāvaruṇasamīritābhiḥ
|
Dative |
मित्रावरुणसमीरितायै
mitrāvaruṇasamīritāyai
|
मित्रावरुणसमीरिताभ्याम्
mitrāvaruṇasamīritābhyām
|
मित्रावरुणसमीरिताभ्यः
mitrāvaruṇasamīritābhyaḥ
|
Ablative |
मित्रावरुणसमीरितायाः
mitrāvaruṇasamīritāyāḥ
|
मित्रावरुणसमीरिताभ्याम्
mitrāvaruṇasamīritābhyām
|
मित्रावरुणसमीरिताभ्यः
mitrāvaruṇasamīritābhyaḥ
|
Genitive |
मित्रावरुणसमीरितायाः
mitrāvaruṇasamīritāyāḥ
|
मित्रावरुणसमीरितयोः
mitrāvaruṇasamīritayoḥ
|
मित्रावरुणसमीरितानाम्
mitrāvaruṇasamīritānām
|
Locative |
मित्रावरुणसमीरितायाम्
mitrāvaruṇasamīritāyām
|
मित्रावरुणसमीरितयोः
mitrāvaruṇasamīritayoḥ
|
मित्रावरुणसमीरितासु
mitrāvaruṇasamīritāsu
|