Sanskrit tools

Sanskrit declension


Declension of मित्रेश्वर mitreśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रेश्वरः mitreśvaraḥ
मित्रेश्वरौ mitreśvarau
मित्रेश्वराः mitreśvarāḥ
Vocative मित्रेश्वर mitreśvara
मित्रेश्वरौ mitreśvarau
मित्रेश्वराः mitreśvarāḥ
Accusative मित्रेश्वरम् mitreśvaram
मित्रेश्वरौ mitreśvarau
मित्रेश्वरान् mitreśvarān
Instrumental मित्रेश्वरेण mitreśvareṇa
मित्रेश्वराभ्याम् mitreśvarābhyām
मित्रेश्वरैः mitreśvaraiḥ
Dative मित्रेश्वराय mitreśvarāya
मित्रेश्वराभ्याम् mitreśvarābhyām
मित्रेश्वरेभ्यः mitreśvarebhyaḥ
Ablative मित्रेश्वरात् mitreśvarāt
मित्रेश्वराभ्याम् mitreśvarābhyām
मित्रेश्वरेभ्यः mitreśvarebhyaḥ
Genitive मित्रेश्वरस्य mitreśvarasya
मित्रेश्वरयोः mitreśvarayoḥ
मित्रेश्वराणाम् mitreśvarāṇām
Locative मित्रेश्वरे mitreśvare
मित्रेश्वरयोः mitreśvarayoḥ
मित्रेश्वरेषु mitreśvareṣu