Sanskrit tools

Sanskrit declension


Declension of मिथस्तुर् mithastur, f.

Reference(s): Müller p. 70, §164 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative मिथस्तूः mithastūḥ
मिथस्तुरौ mithasturau
मिथस्तुरः mithasturaḥ
Vocative मिथस्तूः mithastūḥ
मिथस्तुरौ mithasturau
मिथस्तुरः mithasturaḥ
Accusative मिथस्तुरम् mithasturam
मिथस्तुरौ mithasturau
मिथस्तुरः mithasturaḥ
Instrumental मिथस्तुरा mithasturā
मिथस्तूर्भ्याम् mithastūrbhyām
मिथस्तूर्भिः mithastūrbhiḥ
Dative मिथस्तुरे mithasture
मिथस्तूर्भ्याम् mithastūrbhyām
मिथस्तूर्भ्यः mithastūrbhyaḥ
Ablative मिथस्तुरः mithasturaḥ
मिथस्तूर्भ्याम् mithastūrbhyām
मिथस्तूर्भ्यः mithastūrbhyaḥ
Genitive मिथस्तुरः mithasturaḥ
मिथस्तुरोः mithasturoḥ
मिथस्तुराम् mithasturām
Locative मिथस्तुरि mithasturi
मिथस्तुरोः mithasturoḥ
मिथस्तूर्षु mithastūrṣu