| Singular | Dual | Plural |
Nominative |
मिथस्तूः
mithastūḥ
|
मिथस्तुरी
mithasturī
|
मिथस्तूरि
mithastūri
|
Vocative |
मिथस्तूः
mithastūḥ
|
मिथस्तुरी
mithasturī
|
मिथस्तूरि
mithastūri
|
Accusative |
मिथस्तूः
mithastūḥ
|
मिथस्तुरी
mithasturī
|
मिथस्तूरि
mithastūri
|
Instrumental |
मिथस्तुरा
mithasturā
|
मिथस्तूर्भ्याम्
mithastūrbhyām
|
मिथस्तूर्भिः
mithastūrbhiḥ
|
Dative |
मिथस्तुरे
mithasture
|
मिथस्तूर्भ्याम्
mithastūrbhyām
|
मिथस्तूर्भ्यः
mithastūrbhyaḥ
|
Ablative |
मिथस्तुरः
mithasturaḥ
|
मिथस्तूर्भ्याम्
mithastūrbhyām
|
मिथस्तूर्भ्यः
mithastūrbhyaḥ
|
Genitive |
मिथस्तुरः
mithasturaḥ
|
मिथस्तुरोः
mithasturoḥ
|
मिथस्तुराम्
mithasturām
|
Locative |
मिथस्तुरि
mithasturi
|
मिथस्तुरोः
mithasturoḥ
|
मिथस्तूर्षु
mithastūrṣu
|