Singular | Dual | Plural | |
Nominative |
मिथुनम्
mithunam |
मिथुने
mithune |
मिथुनानि
mithunāni |
Vocative |
मिथुन
mithuna |
मिथुने
mithune |
मिथुनानि
mithunāni |
Accusative |
मिथुनम्
mithunam |
मिथुने
mithune |
मिथुनानि
mithunāni |
Instrumental |
मिथुनेन
mithunena |
मिथुनाभ्याम्
mithunābhyām |
मिथुनैः
mithunaiḥ |
Dative |
मिथुनाय
mithunāya |
मिथुनाभ्याम्
mithunābhyām |
मिथुनेभ्यः
mithunebhyaḥ |
Ablative |
मिथुनात्
mithunāt |
मिथुनाभ्याम्
mithunābhyām |
मिथुनेभ्यः
mithunebhyaḥ |
Genitive |
मिथुनस्य
mithunasya |
मिथुनयोः
mithunayoḥ |
मिथुनानाम्
mithunānām |
Locative |
मिथुने
mithune |
मिथुनयोः
mithunayoḥ |
मिथुनेषु
mithuneṣu |