Singular | Dual | Plural | |
Nominative |
अभ्वा
abhvā |
अभ्वे
abhve |
अभ्वाः
abhvāḥ |
Vocative |
अभ्वे
abhve |
अभ्वे
abhve |
अभ्वाः
abhvāḥ |
Accusative |
अभ्वाम्
abhvām |
अभ्वे
abhve |
अभ्वाः
abhvāḥ |
Instrumental |
अभ्वया
abhvayā |
अभ्वाभ्याम्
abhvābhyām |
अभ्वाभिः
abhvābhiḥ |
Dative |
अभ्वायै
abhvāyai |
अभ्वाभ्याम्
abhvābhyām |
अभ्वाभ्यः
abhvābhyaḥ |
Ablative |
अभ्वायाः
abhvāyāḥ |
अभ्वाभ्याम्
abhvābhyām |
अभ्वाभ्यः
abhvābhyaḥ |
Genitive |
अभ्वायाः
abhvāyāḥ |
अभ्वयोः
abhvayoḥ |
अभ्वानाम्
abhvānām |
Locative |
अभ्वायाम्
abhvāyām |
अभ्वयोः
abhvayoḥ |
अभ्वासु
abhvāsu |