Singular | Dual | Plural | |
Nominative |
अभ्वम्
abhvam |
अभ्वे
abhve |
अभ्वानि
abhvāni |
Vocative |
अभ्व
abhva |
अभ्वे
abhve |
अभ्वानि
abhvāni |
Accusative |
अभ्वम्
abhvam |
अभ्वे
abhve |
अभ्वानि
abhvāni |
Instrumental |
अभ्वेन
abhvena |
अभ्वाभ्याम्
abhvābhyām |
अभ्वैः
abhvaiḥ |
Dative |
अभ्वाय
abhvāya |
अभ्वाभ्याम्
abhvābhyām |
अभ्वेभ्यः
abhvebhyaḥ |
Ablative |
अभ्वात्
abhvāt |
अभ्वाभ्याम्
abhvābhyām |
अभ्वेभ्यः
abhvebhyaḥ |
Genitive |
अभ्वस्य
abhvasya |
अभ्वयोः
abhvayoḥ |
अभ्वानाम्
abhvānām |
Locative |
अभ्वे
abhve |
अभ्वयोः
abhvayoḥ |
अभ्वेषु
abhveṣu |