Singular | Dual | Plural | |
Nominative |
अमवत्
amavat |
अमवती
amavatī |
अमवन्ति
amavanti |
Vocative |
अमवत्
amavat |
अमवती
amavatī |
अमवन्ति
amavanti |
Accusative |
अमवत्
amavat |
अमवती
amavatī |
अमवन्ति
amavanti |
Instrumental |
अमवता
amavatā |
अमवद्भ्याम्
amavadbhyām |
अमवद्भिः
amavadbhiḥ |
Dative |
अमवते
amavate |
अमवद्भ्याम्
amavadbhyām |
अमवद्भ्यः
amavadbhyaḥ |
Ablative |
अमवतः
amavataḥ |
अमवद्भ्याम्
amavadbhyām |
अमवद्भ्यः
amavadbhyaḥ |
Genitive |
अमवतः
amavataḥ |
अमवतोः
amavatoḥ |
अमवताम्
amavatām |
Locative |
अमवति
amavati |
अमवतोः
amavatoḥ |
अमवत्सु
amavatsu |