Singular | Dual | Plural | |
Nominative |
अमतिः
amatiḥ |
अमती
amatī |
अमतयः
amatayaḥ |
Vocative |
अमते
amate |
अमती
amatī |
अमतयः
amatayaḥ |
Accusative |
अमतिम्
amatim |
अमती
amatī |
अमतीः
amatīḥ |
Instrumental |
अमत्या
amatyā |
अमतिभ्याम्
amatibhyām |
अमतिभिः
amatibhiḥ |
Dative |
अमतये
amataye अमत्यै amatyai |
अमतिभ्याम्
amatibhyām |
अमतिभ्यः
amatibhyaḥ |
Ablative |
अमतेः
amateḥ अमत्याः amatyāḥ |
अमतिभ्याम्
amatibhyām |
अमतिभ्यः
amatibhyaḥ |
Genitive |
अमतेः
amateḥ अमत्याः amatyāḥ |
अमत्योः
amatyoḥ |
अमतीनाम्
amatīnām |
Locative |
अमतौ
amatau अमत्याम् amatyām |
अमत्योः
amatyoḥ |
अमतिषु
amatiṣu |